古詩詞大全網 - 古詩大全 - 黃慧音唱頌的梵音大悲咒怎麽和大悲咒語對不上呢?誰能告訴我怎麽回事啊?

黃慧音唱頌的梵音大悲咒怎麽和大悲咒語對不上呢?誰能告訴我怎麽回事啊?

黃慧音演唱的和我們平時說的84句《大悲咒》不是壹個咒,要長很多,其實那是青頸觀音的神咒,叫做《青頸觀自在菩薩大悲心陀羅尼》,有113句之多,但是和《大悲咒》中所有的句子百分之九十九是相同的。黃慧音是用近似梵音的發音演唱的,底本為金剛智三藏所翻譯的113句咒本,但是在大正藏裏仍然是叫千手觀音大悲咒。此咒的經本又不空大師翻譯的《青頸觀自在菩薩大悲心陀羅尼經》,並且有它的異譯咒本。黃慧音的歌詞妳根據這個來對就能對上了:

00:52.88]

[00:54.78]Namo ratna-trayaya

[00:58.56]Nama Aryavalokitesvaraya

[01:04.15]bodhisattvaya mahasattvaya maha karunikaya

[01:11.66]Sarva bandhana chedana

[01:15.54]karaya Sarva bhava samudram sosana karaya

[01:21.04]Sarva vyadhi prasamana karaya

[01:26.59]

[01:27.00]Sarva mrtyu upa drava vinasana karaya

[01:32.54]Sarva bhayesu trana-karaya

[01:36.46]Tasman namsa-krtva idam

[01:40.00]Aryavalokitesvara bhasitam Nilakantha-bhi-nama-hrdaya ma-varta isyami

[01:49.71]Sarvartha-sadhakam subham ajeyam

[01:53.57]Sarva bhutanam-bhava-marga visodhakam

[01:59.06]Tadyatha, om, aloke aloka-mati lokati-krante,

[02:04.82]hi hare Aryavalokitesvara mahabodhisattva,

[02:10.51]he bodhisattva,

[02:12.22]he Mahabodhisattva,

[02:14.23]he priya bodhisattva,

[02:16.17]he maha-karunika smara hrdayam

[02:21.50]Hihi hare Aryavalokitesvara mahesvara parama

[02:29.37]maitra-citta maha-karunika

[02:33.47]Kuru kuru karman, sadhaya sadhaya vidyam

[02:38.34]

[02:38.74]Ni-hi ni-hita varam kamam-gama viham-gama vi-gama

[02:44.97]Siddha yogesvara,

[02:46.40]dhuru dhuru viryanti, maha-vityanti, dhara dhara dharendresvara Cala cala vimala amala murte,

[02:55.87]Aryavalokitesvara-jina krsna-jata-makutava-lamba pra-lamba vi-lamba Maha-siddha-vidyadhara,

[03:11.06]bhara bhara maha-bhara, bala bala maha-bala, cala cala maha-cala

[03:16.68]Krsna-varna-nigha krsna-paksa nir-ghatana

[03:22.33]He Padma-hasta cara cara desa caresvara,

[03:27.94]krsna-sarpa krta-yajnopavita

[03:31.86]Ehyehi Mha-varaha-mukha, tripura-dahanesvara

[03:39.41]Narayana va-rupa vara marga ari

[03:45.08]He Nilakantha,

[03:47.00]he Mahakara,

[03:48.89]halahala-visa

[03:50.57]nir-jita lokasya

[03:52.77]Raga-visa vinasana

[03:56.24]Dvesa-visa vinasana

[03:59.64]Moha-visa vinasana

[04:03.36]Huru huru mala, huru huru hare,

[04:07.80]maha padma-nabha, sara sara, sri sri,

[04:11.67]sru sru,bhuru bhuru

[04:13.57]Budhya budhya, bodhaya bodhaya, Maitri Nilakantha,

[04:17.43]ehyehi Vama-sthita-simha-mukha, hasa hasa, munca munca mahattahasam

[04:26.81]Ehyehi bho Maha-siddha-yogesvara, bhana bhana vace sadhaya sadhaya vidyam,

[04:36.16]smara smaratam

[04:38.20]Bhagavantam lokita

[04:39.77]vilokitam lokesvaram tathagatam,

[04:43.84]dadahi me darsana kamasya, darsanam pra-hladaya-manah svaha

[04:51.45]Siddhaya svaha

[04:53.23]Maha-siddhaya svaha

[04:55.15]Siddha-yogesvaraya svaha

[04:58.98]Nilakanthaya svaha

[05:02.83]Varaha-mukhaya svaha

[05:06.60]Mahadara Simha-mukhaya svaha

[05:10.37]Siddha-vidyadharaya svaha

[05:14.10]Padma-hastaya svaha

[05:17.86]Krsna-sarpa-krta-yajnopavitaya svaha

[05:23.56]Maha-lakuta-dharaya svaha

[05:27.34]Cakrayudhaya svaha

[05:31.13]Sankha-sabdani-bodhanaya svaha

[05:35.40]Vama-skandha-desa-sthita-krsnajinaya svaha

[05:40.68]Vyaghra-carma-nivasanaya svaha

[05:46.31]Lokesvaraya svaha

[05:50.10]Sarva siddhesvaraya svaha

[05:53.89]Namo bhagavate Aryavalokitesvaraya bodhisattvaya

[05:59.50]mahasattvaya maha-karunikaya

[06:04.68]Sidhyantu me mantra-padaya svaha